Declension table of ?nagaragāmiṇī

Deva

FeminineSingularDualPlural
Nominativenagaragāmiṇī nagaragāmiṇyau nagaragāmiṇyaḥ
Vocativenagaragāmiṇi nagaragāmiṇyau nagaragāmiṇyaḥ
Accusativenagaragāmiṇīm nagaragāmiṇyau nagaragāmiṇīḥ
Instrumentalnagaragāmiṇyā nagaragāmiṇībhyām nagaragāmiṇībhiḥ
Dativenagaragāmiṇyai nagaragāmiṇībhyām nagaragāmiṇībhyaḥ
Ablativenagaragāmiṇyāḥ nagaragāmiṇībhyām nagaragāmiṇībhyaḥ
Genitivenagaragāmiṇyāḥ nagaragāmiṇyoḥ nagaragāmiṇīnām
Locativenagaragāmiṇyām nagaragāmiṇyoḥ nagaragāmiṇīṣu

Compound nagaragāmiṇi - nagaragāmiṇī -

Adverb -nagaragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria