Declension table of ?nagaradhanavihāra

Deva

MasculineSingularDualPlural
Nominativenagaradhanavihāraḥ nagaradhanavihārau nagaradhanavihārāḥ
Vocativenagaradhanavihāra nagaradhanavihārau nagaradhanavihārāḥ
Accusativenagaradhanavihāram nagaradhanavihārau nagaradhanavihārān
Instrumentalnagaradhanavihāreṇa nagaradhanavihārābhyām nagaradhanavihāraiḥ nagaradhanavihārebhiḥ
Dativenagaradhanavihārāya nagaradhanavihārābhyām nagaradhanavihārebhyaḥ
Ablativenagaradhanavihārāt nagaradhanavihārābhyām nagaradhanavihārebhyaḥ
Genitivenagaradhanavihārasya nagaradhanavihārayoḥ nagaradhanavihārāṇām
Locativenagaradhanavihāre nagaradhanavihārayoḥ nagaradhanavihāreṣu

Compound nagaradhanavihāra -

Adverb -nagaradhanavihāram -nagaradhanavihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria