Declension table of ?nagaracatuṣpatha

Deva

MasculineSingularDualPlural
Nominativenagaracatuṣpathaḥ nagaracatuṣpathau nagaracatuṣpathāḥ
Vocativenagaracatuṣpatha nagaracatuṣpathau nagaracatuṣpathāḥ
Accusativenagaracatuṣpatham nagaracatuṣpathau nagaracatuṣpathān
Instrumentalnagaracatuṣpathena nagaracatuṣpathābhyām nagaracatuṣpathaiḥ nagaracatuṣpathebhiḥ
Dativenagaracatuṣpathāya nagaracatuṣpathābhyām nagaracatuṣpathebhyaḥ
Ablativenagaracatuṣpathāt nagaracatuṣpathābhyām nagaracatuṣpathebhyaḥ
Genitivenagaracatuṣpathasya nagaracatuṣpathayoḥ nagaracatuṣpathānām
Locativenagaracatuṣpathe nagaracatuṣpathayoḥ nagaracatuṣpatheṣu

Compound nagaracatuṣpatha -

Adverb -nagaracatuṣpatham -nagaracatuṣpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria