Declension table of ?nagarādhyakṣa

Deva

MasculineSingularDualPlural
Nominativenagarādhyakṣaḥ nagarādhyakṣau nagarādhyakṣāḥ
Vocativenagarādhyakṣa nagarādhyakṣau nagarādhyakṣāḥ
Accusativenagarādhyakṣam nagarādhyakṣau nagarādhyakṣān
Instrumentalnagarādhyakṣeṇa nagarādhyakṣābhyām nagarādhyakṣaiḥ nagarādhyakṣebhiḥ
Dativenagarādhyakṣāya nagarādhyakṣābhyām nagarādhyakṣebhyaḥ
Ablativenagarādhyakṣāt nagarādhyakṣābhyām nagarādhyakṣebhyaḥ
Genitivenagarādhyakṣasya nagarādhyakṣayoḥ nagarādhyakṣāṇām
Locativenagarādhyakṣe nagarādhyakṣayoḥ nagarādhyakṣeṣu

Compound nagarādhyakṣa -

Adverb -nagarādhyakṣam -nagarādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria