Declension table of ?nagarādhipati

Deva

MasculineSingularDualPlural
Nominativenagarādhipatiḥ nagarādhipatī nagarādhipatayaḥ
Vocativenagarādhipate nagarādhipatī nagarādhipatayaḥ
Accusativenagarādhipatim nagarādhipatī nagarādhipatīn
Instrumentalnagarādhipatinā nagarādhipatibhyām nagarādhipatibhiḥ
Dativenagarādhipataye nagarādhipatibhyām nagarādhipatibhyaḥ
Ablativenagarādhipateḥ nagarādhipatibhyām nagarādhipatibhyaḥ
Genitivenagarādhipateḥ nagarādhipatyoḥ nagarādhipatīnām
Locativenagarādhipatau nagarādhipatyoḥ nagarādhipatiṣu

Compound nagarādhipati -

Adverb -nagarādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria