Declension table of ?nagarādhipa

Deva

MasculineSingularDualPlural
Nominativenagarādhipaḥ nagarādhipau nagarādhipāḥ
Vocativenagarādhipa nagarādhipau nagarādhipāḥ
Accusativenagarādhipam nagarādhipau nagarādhipān
Instrumentalnagarādhipena nagarādhipābhyām nagarādhipaiḥ nagarādhipebhiḥ
Dativenagarādhipāya nagarādhipābhyām nagarādhipebhyaḥ
Ablativenagarādhipāt nagarādhipābhyām nagarādhipebhyaḥ
Genitivenagarādhipasya nagarādhipayoḥ nagarādhipānām
Locativenagarādhipe nagarādhipayoḥ nagarādhipeṣu

Compound nagarādhipa -

Adverb -nagarādhipam -nagarādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria