Declension table of ?nagarādhikṛta

Deva

MasculineSingularDualPlural
Nominativenagarādhikṛtaḥ nagarādhikṛtau nagarādhikṛtāḥ
Vocativenagarādhikṛta nagarādhikṛtau nagarādhikṛtāḥ
Accusativenagarādhikṛtam nagarādhikṛtau nagarādhikṛtān
Instrumentalnagarādhikṛtena nagarādhikṛtābhyām nagarādhikṛtaiḥ nagarādhikṛtebhiḥ
Dativenagarādhikṛtāya nagarādhikṛtābhyām nagarādhikṛtebhyaḥ
Ablativenagarādhikṛtāt nagarādhikṛtābhyām nagarādhikṛtebhyaḥ
Genitivenagarādhikṛtasya nagarādhikṛtayoḥ nagarādhikṛtānām
Locativenagarādhikṛte nagarādhikṛtayoḥ nagarādhikṛteṣu

Compound nagarādhikṛta -

Adverb -nagarādhikṛtam -nagarādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria