Declension table of ?nagarādhikṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nagarādhikṛtaḥ | nagarādhikṛtau | nagarādhikṛtāḥ |
Vocative | nagarādhikṛta | nagarādhikṛtau | nagarādhikṛtāḥ |
Accusative | nagarādhikṛtam | nagarādhikṛtau | nagarādhikṛtān |
Instrumental | nagarādhikṛtena | nagarādhikṛtābhyām | nagarādhikṛtaiḥ nagarādhikṛtebhiḥ |
Dative | nagarādhikṛtāya | nagarādhikṛtābhyām | nagarādhikṛtebhyaḥ |
Ablative | nagarādhikṛtāt | nagarādhikṛtābhyām | nagarādhikṛtebhyaḥ |
Genitive | nagarādhikṛtasya | nagarādhikṛtayoḥ | nagarādhikṛtānām |
Locative | nagarādhikṛte | nagarādhikṛtayoḥ | nagarādhikṛteṣu |