Declension table of ?nagarābhyāśa

Deva

MasculineSingularDualPlural
Nominativenagarābhyāśaḥ nagarābhyāśau nagarābhyāśāḥ
Vocativenagarābhyāśa nagarābhyāśau nagarābhyāśāḥ
Accusativenagarābhyāśam nagarābhyāśau nagarābhyāśān
Instrumentalnagarābhyāśena nagarābhyāśābhyām nagarābhyāśaiḥ nagarābhyāśebhiḥ
Dativenagarābhyāśāya nagarābhyāśābhyām nagarābhyāśebhyaḥ
Ablativenagarābhyāśāt nagarābhyāśābhyām nagarābhyāśebhyaḥ
Genitivenagarābhyāśasya nagarābhyāśayoḥ nagarābhyāśānām
Locativenagarābhyāśe nagarābhyāśayoḥ nagarābhyāśeṣu

Compound nagarābhyāśa -

Adverb -nagarābhyāśam -nagarābhyāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria