Declension table of ?naganadī

Deva

FeminineSingularDualPlural
Nominativenaganadī naganadyau naganadyaḥ
Vocativenaganadi naganadyau naganadyaḥ
Accusativenaganadīm naganadyau naganadīḥ
Instrumentalnaganadyā naganadībhyām naganadībhiḥ
Dativenaganadyai naganadībhyām naganadībhyaḥ
Ablativenaganadyāḥ naganadībhyām naganadībhyaḥ
Genitivenaganadyāḥ naganadyoḥ naganadīnām
Locativenaganadyām naganadyoḥ naganadīṣu

Compound naganadi - naganadī -

Adverb -naganadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria