Declension table of ?nagabhū

Deva

MasculineSingularDualPlural
Nominativenagabhūḥ nagabhuvau nagabhuvaḥ
Vocativenagabhūḥ nagabhu nagabhuvau nagabhuvaḥ
Accusativenagabhuvam nagabhuvau nagabhuvaḥ
Instrumentalnagabhuvā nagabhūbhyām nagabhūbhiḥ
Dativenagabhuvai nagabhuve nagabhūbhyām nagabhūbhyaḥ
Ablativenagabhuvāḥ nagabhuvaḥ nagabhūbhyām nagabhūbhyaḥ
Genitivenagabhuvāḥ nagabhuvaḥ nagabhuvoḥ nagabhūnām nagabhuvām
Locativenagabhuvi nagabhuvām nagabhuvoḥ nagabhūṣu

Compound nagabhū -

Adverb -nagabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria