Declension table of ?nagādhirāja

Deva

MasculineSingularDualPlural
Nominativenagādhirājaḥ nagādhirājau nagādhirājāḥ
Vocativenagādhirāja nagādhirājau nagādhirājāḥ
Accusativenagādhirājam nagādhirājau nagādhirājān
Instrumentalnagādhirājena nagādhirājābhyām nagādhirājaiḥ nagādhirājebhiḥ
Dativenagādhirājāya nagādhirājābhyām nagādhirājebhyaḥ
Ablativenagādhirājāt nagādhirājābhyām nagādhirājebhyaḥ
Genitivenagādhirājasya nagādhirājayoḥ nagādhirājānām
Locativenagādhirāje nagādhirājayoḥ nagādhirājeṣu

Compound nagādhirāja -

Adverb -nagādhirājam -nagādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria