Declension table of ?nagādhipa

Deva

MasculineSingularDualPlural
Nominativenagādhipaḥ nagādhipau nagādhipāḥ
Vocativenagādhipa nagādhipau nagādhipāḥ
Accusativenagādhipam nagādhipau nagādhipān
Instrumentalnagādhipena nagādhipābhyām nagādhipaiḥ nagādhipebhiḥ
Dativenagādhipāya nagādhipābhyām nagādhipebhyaḥ
Ablativenagādhipāt nagādhipābhyām nagādhipebhyaḥ
Genitivenagādhipasya nagādhipayoḥ nagādhipānām
Locativenagādhipe nagādhipayoḥ nagādhipeṣu

Compound nagādhipa -

Adverb -nagādhipam -nagādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria