Declension table of ?nagāṭana

Deva

MasculineSingularDualPlural
Nominativenagāṭanaḥ nagāṭanau nagāṭanāḥ
Vocativenagāṭana nagāṭanau nagāṭanāḥ
Accusativenagāṭanam nagāṭanau nagāṭanān
Instrumentalnagāṭanena nagāṭanābhyām nagāṭanaiḥ nagāṭanebhiḥ
Dativenagāṭanāya nagāṭanābhyām nagāṭanebhyaḥ
Ablativenagāṭanāt nagāṭanābhyām nagāṭanebhyaḥ
Genitivenagāṭanasya nagāṭanayoḥ nagāṭanānām
Locativenagāṭane nagāṭanayoḥ nagāṭaneṣu

Compound nagāṭana -

Adverb -nagāṭanam -nagāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria