Declension table of ?nadūṣitā

Deva

FeminineSingularDualPlural
Nominativenadūṣitā nadūṣite nadūṣitāḥ
Vocativenadūṣite nadūṣite nadūṣitāḥ
Accusativenadūṣitām nadūṣite nadūṣitāḥ
Instrumentalnadūṣitayā nadūṣitābhyām nadūṣitābhiḥ
Dativenadūṣitāyai nadūṣitābhyām nadūṣitābhyaḥ
Ablativenadūṣitāyāḥ nadūṣitābhyām nadūṣitābhyaḥ
Genitivenadūṣitāyāḥ nadūṣitayoḥ nadūṣitānām
Locativenadūṣitāyām nadūṣitayoḥ nadūṣitāsu

Adverb -nadūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria