Declension table of ?nadūṣita

Deva

NeuterSingularDualPlural
Nominativenadūṣitam nadūṣite nadūṣitāni
Vocativenadūṣita nadūṣite nadūṣitāni
Accusativenadūṣitam nadūṣite nadūṣitāni
Instrumentalnadūṣitena nadūṣitābhyām nadūṣitaiḥ
Dativenadūṣitāya nadūṣitābhyām nadūṣitebhyaḥ
Ablativenadūṣitāt nadūṣitābhyām nadūṣitebhyaḥ
Genitivenadūṣitasya nadūṣitayoḥ nadūṣitānām
Locativenadūṣite nadūṣitayoḥ nadūṣiteṣu

Compound nadūṣita -

Adverb -nadūṣitam -nadūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria