Declension table of ?nadūṣita

Deva

MasculineSingularDualPlural
Nominativenadūṣitaḥ nadūṣitau nadūṣitāḥ
Vocativenadūṣita nadūṣitau nadūṣitāḥ
Accusativenadūṣitam nadūṣitau nadūṣitān
Instrumentalnadūṣitena nadūṣitābhyām nadūṣitaiḥ nadūṣitebhiḥ
Dativenadūṣitāya nadūṣitābhyām nadūṣitebhyaḥ
Ablativenadūṣitāt nadūṣitābhyām nadūṣitebhyaḥ
Genitivenadūṣitasya nadūṣitayoḥ nadūṣitānām
Locativenadūṣite nadūṣitayoḥ nadūṣiteṣu

Compound nadūṣita -

Adverb -nadūṣitam -nadūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria