Declension table of ?nadīśa

Deva

MasculineSingularDualPlural
Nominativenadīśaḥ nadīśau nadīśāḥ
Vocativenadīśa nadīśau nadīśāḥ
Accusativenadīśam nadīśau nadīśān
Instrumentalnadīśena nadīśābhyām nadīśaiḥ nadīśebhiḥ
Dativenadīśāya nadīśābhyām nadīśebhyaḥ
Ablativenadīśāt nadīśābhyām nadīśebhyaḥ
Genitivenadīśasya nadīśayoḥ nadīśānām
Locativenadīśe nadīśayoḥ nadīśeṣu

Compound nadīśa -

Adverb -nadīśam -nadīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria