Declension table of ?nadīvakra

Deva

NeuterSingularDualPlural
Nominativenadīvakram nadīvakre nadīvakrāṇi
Vocativenadīvakra nadīvakre nadīvakrāṇi
Accusativenadīvakram nadīvakre nadīvakrāṇi
Instrumentalnadīvakreṇa nadīvakrābhyām nadīvakraiḥ
Dativenadīvakrāya nadīvakrābhyām nadīvakrebhyaḥ
Ablativenadīvakrāt nadīvakrābhyām nadīvakrebhyaḥ
Genitivenadīvakrasya nadīvakrayoḥ nadīvakrāṇām
Locativenadīvakre nadīvakrayoḥ nadīvakreṣu

Compound nadīvakra -

Adverb -nadīvakram -nadīvakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria