Declension table of ?nadīvāsa

Deva

MasculineSingularDualPlural
Nominativenadīvāsaḥ nadīvāsau nadīvāsāḥ
Vocativenadīvāsa nadīvāsau nadīvāsāḥ
Accusativenadīvāsam nadīvāsau nadīvāsān
Instrumentalnadīvāsena nadīvāsābhyām nadīvāsaiḥ nadīvāsebhiḥ
Dativenadīvāsāya nadīvāsābhyām nadīvāsebhyaḥ
Ablativenadīvāsāt nadīvāsābhyām nadīvāsebhyaḥ
Genitivenadīvāsasya nadīvāsayoḥ nadīvāsānām
Locativenadīvāse nadīvāsayoḥ nadīvāseṣu

Compound nadīvāsa -

Adverb -nadīvāsam -nadīvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria