Declension table of ?nadīvṛtā

Deva

FeminineSingularDualPlural
Nominativenadīvṛtā nadīvṛte nadīvṛtāḥ
Vocativenadīvṛte nadīvṛte nadīvṛtāḥ
Accusativenadīvṛtām nadīvṛte nadīvṛtāḥ
Instrumentalnadīvṛtayā nadīvṛtābhyām nadīvṛtābhiḥ
Dativenadīvṛtāyai nadīvṛtābhyām nadīvṛtābhyaḥ
Ablativenadīvṛtāyāḥ nadīvṛtābhyām nadīvṛtābhyaḥ
Genitivenadīvṛtāyāḥ nadīvṛtayoḥ nadīvṛtānām
Locativenadīvṛtāyām nadīvṛtayoḥ nadīvṛtāsu

Adverb -nadīvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria