Declension table of ?nadītarasthāna

Deva

NeuterSingularDualPlural
Nominativenadītarasthānam nadītarasthāne nadītarasthānāni
Vocativenadītarasthāna nadītarasthāne nadītarasthānāni
Accusativenadītarasthānam nadītarasthāne nadītarasthānāni
Instrumentalnadītarasthānena nadītarasthānābhyām nadītarasthānaiḥ
Dativenadītarasthānāya nadītarasthānābhyām nadītarasthānebhyaḥ
Ablativenadītarasthānāt nadītarasthānābhyām nadītarasthānebhyaḥ
Genitivenadītarasthānasya nadītarasthānayoḥ nadītarasthānānām
Locativenadītarasthāne nadītarasthānayoḥ nadītarasthāneṣu

Compound nadītarasthāna -

Adverb -nadītarasthānam -nadītarasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria