Declension table of ?nadīsantāra

Deva

MasculineSingularDualPlural
Nominativenadīsantāraḥ nadīsantārau nadīsantārāḥ
Vocativenadīsantāra nadīsantārau nadīsantārāḥ
Accusativenadīsantāram nadīsantārau nadīsantārān
Instrumentalnadīsantāreṇa nadīsantārābhyām nadīsantāraiḥ nadīsantārebhiḥ
Dativenadīsantārāya nadīsantārābhyām nadīsantārebhyaḥ
Ablativenadīsantārāt nadīsantārābhyām nadīsantārebhyaḥ
Genitivenadīsantārasya nadīsantārayoḥ nadīsantārāṇām
Locativenadīsantāre nadīsantārayoḥ nadīsantāreṣu

Compound nadīsantāra -

Adverb -nadīsantāram -nadīsantārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria