Declension table of ?nadīpati

Deva

MasculineSingularDualPlural
Nominativenadīpatiḥ nadīpatī nadīpatayaḥ
Vocativenadīpate nadīpatī nadīpatayaḥ
Accusativenadīpatim nadīpatī nadīpatīn
Instrumentalnadīpatinā nadīpatibhyām nadīpatibhiḥ
Dativenadīpataye nadīpatibhyām nadīpatibhyaḥ
Ablativenadīpateḥ nadīpatibhyām nadīpatibhyaḥ
Genitivenadīpateḥ nadīpatyoḥ nadīpatīnām
Locativenadīpatau nadīpatyoḥ nadīpatiṣu

Compound nadīpati -

Adverb -nadīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria