Declension table of ?nadīniṣpāva

Deva

MasculineSingularDualPlural
Nominativenadīniṣpāvaḥ nadīniṣpāvau nadīniṣpāvāḥ
Vocativenadīniṣpāva nadīniṣpāvau nadīniṣpāvāḥ
Accusativenadīniṣpāvam nadīniṣpāvau nadīniṣpāvān
Instrumentalnadīniṣpāveṇa nadīniṣpāvābhyām nadīniṣpāvaiḥ nadīniṣpāvebhiḥ
Dativenadīniṣpāvāya nadīniṣpāvābhyām nadīniṣpāvebhyaḥ
Ablativenadīniṣpāvāt nadīniṣpāvābhyām nadīniṣpāvebhyaḥ
Genitivenadīniṣpāvasya nadīniṣpāvayoḥ nadīniṣpāvāṇām
Locativenadīniṣpāve nadīniṣpāvayoḥ nadīniṣpāveṣu

Compound nadīniṣpāva -

Adverb -nadīniṣpāvam -nadīniṣpāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria