Declension table of ?nadīnātha

Deva

MasculineSingularDualPlural
Nominativenadīnāthaḥ nadīnāthau nadīnāthāḥ
Vocativenadīnātha nadīnāthau nadīnāthāḥ
Accusativenadīnātham nadīnāthau nadīnāthān
Instrumentalnadīnāthena nadīnāthābhyām nadīnāthaiḥ nadīnāthebhiḥ
Dativenadīnāthāya nadīnāthābhyām nadīnāthebhyaḥ
Ablativenadīnāthāt nadīnāthābhyām nadīnāthebhyaḥ
Genitivenadīnāthasya nadīnāthayoḥ nadīnāthānām
Locativenadīnāthe nadīnāthayoḥ nadīnātheṣu

Compound nadīnātha -

Adverb -nadīnātham -nadīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria