Declension table of ?nadīnāma

Deva

NeuterSingularDualPlural
Nominativenadīnāmam nadīnāme nadīnāmāni
Vocativenadīnāma nadīnāme nadīnāmāni
Accusativenadīnāmam nadīnāme nadīnāmāni
Instrumentalnadīnāmena nadīnāmābhyām nadīnāmaiḥ
Dativenadīnāmāya nadīnāmābhyām nadīnāmebhyaḥ
Ablativenadīnāmāt nadīnāmābhyām nadīnāmebhyaḥ
Genitivenadīnāmasya nadīnāmayoḥ nadīnāmānām
Locativenadīnāme nadīnāmayoḥ nadīnāmeṣu

Compound nadīnāma -

Adverb -nadīnāmam -nadīnāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria