Declension table of ?nadīnāma

Deva

MasculineSingularDualPlural
Nominativenadīnāmaḥ nadīnāmau nadīnāmāḥ
Vocativenadīnāma nadīnāmau nadīnāmāḥ
Accusativenadīnāmam nadīnāmau nadīnāmān
Instrumentalnadīnāmena nadīnāmābhyām nadīnāmaiḥ nadīnāmebhiḥ
Dativenadīnāmāya nadīnāmābhyām nadīnāmebhyaḥ
Ablativenadīnāmāt nadīnāmābhyām nadīnāmebhyaḥ
Genitivenadīnāmasya nadīnāmayoḥ nadīnāmānām
Locativenadīnāme nadīnāmayoḥ nadīnāmeṣu

Compound nadīnāma -

Adverb -nadīnāmam -nadīnāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria