Declension table of ?nadīmātṛka

Deva

NeuterSingularDualPlural
Nominativenadīmātṛkam nadīmātṛke nadīmātṛkāṇi
Vocativenadīmātṛka nadīmātṛke nadīmātṛkāṇi
Accusativenadīmātṛkam nadīmātṛke nadīmātṛkāṇi
Instrumentalnadīmātṛkeṇa nadīmātṛkābhyām nadīmātṛkaiḥ
Dativenadīmātṛkāya nadīmātṛkābhyām nadīmātṛkebhyaḥ
Ablativenadīmātṛkāt nadīmātṛkābhyām nadīmātṛkebhyaḥ
Genitivenadīmātṛkasya nadīmātṛkayoḥ nadīmātṛkāṇām
Locativenadīmātṛke nadīmātṛkayoḥ nadīmātṛkeṣu

Compound nadīmātṛka -

Adverb -nadīmātṛkam -nadīmātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria