Declension table of ?nadīkāśyapa

Deva

MasculineSingularDualPlural
Nominativenadīkāśyapaḥ nadīkāśyapau nadīkāśyapāḥ
Vocativenadīkāśyapa nadīkāśyapau nadīkāśyapāḥ
Accusativenadīkāśyapam nadīkāśyapau nadīkāśyapān
Instrumentalnadīkāśyapena nadīkāśyapābhyām nadīkāśyapaiḥ nadīkāśyapebhiḥ
Dativenadīkāśyapāya nadīkāśyapābhyām nadīkāśyapebhyaḥ
Ablativenadīkāśyapāt nadīkāśyapābhyām nadīkāśyapebhyaḥ
Genitivenadīkāśyapasya nadīkāśyapayoḥ nadīkāśyapānām
Locativenadīkāśyape nadīkāśyapayoḥ nadīkāśyapeṣu

Compound nadīkāśyapa -

Adverb -nadīkāśyapam -nadīkāśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria