Declension table of ?nadīkāntā

Deva

FeminineSingularDualPlural
Nominativenadīkāntā nadīkānte nadīkāntāḥ
Vocativenadīkānte nadīkānte nadīkāntāḥ
Accusativenadīkāntām nadīkānte nadīkāntāḥ
Instrumentalnadīkāntayā nadīkāntābhyām nadīkāntābhiḥ
Dativenadīkāntāyai nadīkāntābhyām nadīkāntābhyaḥ
Ablativenadīkāntāyāḥ nadīkāntābhyām nadīkāntābhyaḥ
Genitivenadīkāntāyāḥ nadīkāntayoḥ nadīkāntānām
Locativenadīkāntāyām nadīkāntayoḥ nadīkāntāsu

Adverb -nadīkāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria