Declension table of ?nadīkānta

Deva

MasculineSingularDualPlural
Nominativenadīkāntaḥ nadīkāntau nadīkāntāḥ
Vocativenadīkānta nadīkāntau nadīkāntāḥ
Accusativenadīkāntam nadīkāntau nadīkāntān
Instrumentalnadīkāntena nadīkāntābhyām nadīkāntaiḥ nadīkāntebhiḥ
Dativenadīkāntāya nadīkāntābhyām nadīkāntebhyaḥ
Ablativenadīkāntāt nadīkāntābhyām nadīkāntebhyaḥ
Genitivenadīkāntasya nadīkāntayoḥ nadīkāntānām
Locativenadīkānte nadīkāntayoḥ nadīkānteṣu

Compound nadīkānta -

Adverb -nadīkāntam -nadīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria