Declension table of ?nadīkṣetrādimāhātmya

Deva

NeuterSingularDualPlural
Nominativenadīkṣetrādimāhātmyam nadīkṣetrādimāhātmye nadīkṣetrādimāhātmyāni
Vocativenadīkṣetrādimāhātmya nadīkṣetrādimāhātmye nadīkṣetrādimāhātmyāni
Accusativenadīkṣetrādimāhātmyam nadīkṣetrādimāhātmye nadīkṣetrādimāhātmyāni
Instrumentalnadīkṣetrādimāhātmyena nadīkṣetrādimāhātmyābhyām nadīkṣetrādimāhātmyaiḥ
Dativenadīkṣetrādimāhātmyāya nadīkṣetrādimāhātmyābhyām nadīkṣetrādimāhātmyebhyaḥ
Ablativenadīkṣetrādimāhātmyāt nadīkṣetrādimāhātmyābhyām nadīkṣetrādimāhātmyebhyaḥ
Genitivenadīkṣetrādimāhātmyasya nadīkṣetrādimāhātmyayoḥ nadīkṣetrādimāhātmyānām
Locativenadīkṣetrādimāhātmye nadīkṣetrādimāhātmyayoḥ nadīkṣetrādimāhātmyeṣu

Compound nadīkṣetrādimāhātmya -

Adverb -nadīkṣetrādimāhātmyam -nadīkṣetrādimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria