Declension table of ?nadībhallātaka

Deva

MasculineSingularDualPlural
Nominativenadībhallātakaḥ nadībhallātakau nadībhallātakāḥ
Vocativenadībhallātaka nadībhallātakau nadībhallātakāḥ
Accusativenadībhallātakam nadībhallātakau nadībhallātakān
Instrumentalnadībhallātakena nadībhallātakābhyām nadībhallātakaiḥ nadībhallātakebhiḥ
Dativenadībhallātakāya nadībhallātakābhyām nadībhallātakebhyaḥ
Ablativenadībhallātakāt nadībhallātakābhyām nadībhallātakebhyaḥ
Genitivenadībhallātakasya nadībhallātakayoḥ nadībhallātakānām
Locativenadībhallātake nadībhallātakayoḥ nadībhallātakeṣu

Compound nadībhallātaka -

Adverb -nadībhallātakam -nadībhallātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria