Declension table of ?nadīṣṇā

Deva

FeminineSingularDualPlural
Nominativenadīṣṇā nadīṣṇe nadīṣṇāḥ
Vocativenadīṣṇe nadīṣṇe nadīṣṇāḥ
Accusativenadīṣṇām nadīṣṇe nadīṣṇāḥ
Instrumentalnadīṣṇayā nadīṣṇābhyām nadīṣṇābhiḥ
Dativenadīṣṇāyai nadīṣṇābhyām nadīṣṇābhyaḥ
Ablativenadīṣṇāyāḥ nadīṣṇābhyām nadīṣṇābhyaḥ
Genitivenadīṣṇāyāḥ nadīṣṇayoḥ nadīṣṇānām
Locativenadīṣṇāyām nadīṣṇayoḥ nadīṣṇāsu

Adverb -nadīṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria