Declension table of ?nadi

Deva

MasculineSingularDualPlural
Nominativenadiḥ nadī nadayaḥ
Vocativenade nadī nadayaḥ
Accusativenadim nadī nadīn
Instrumentalnadinā nadibhyām nadibhiḥ
Dativenadaye nadibhyām nadibhyaḥ
Ablativenadeḥ nadibhyām nadibhyaḥ
Genitivenadeḥ nadyoḥ nadīnām
Locativenadau nadyoḥ nadiṣu

Compound nadi -

Adverb -nadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria