Declension table of ?nadhita

Deva

NeuterSingularDualPlural
Nominativenadhitam nadhite nadhitāni
Vocativenadhita nadhite nadhitāni
Accusativenadhitam nadhite nadhitāni
Instrumentalnadhitena nadhitābhyām nadhitaiḥ
Dativenadhitāya nadhitābhyām nadhitebhyaḥ
Ablativenadhitāt nadhitābhyām nadhitebhyaḥ
Genitivenadhitasya nadhitayoḥ nadhitānām
Locativenadhite nadhitayoḥ nadhiteṣu

Compound nadhita -

Adverb -nadhitam -nadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria