Declension table of ?naddhavya

Deva

MasculineSingularDualPlural
Nominativenaddhavyaḥ naddhavyau naddhavyāḥ
Vocativenaddhavya naddhavyau naddhavyāḥ
Accusativenaddhavyam naddhavyau naddhavyān
Instrumentalnaddhavyena naddhavyābhyām naddhavyaiḥ naddhavyebhiḥ
Dativenaddhavyāya naddhavyābhyām naddhavyebhyaḥ
Ablativenaddhavyāt naddhavyābhyām naddhavyebhyaḥ
Genitivenaddhavyasya naddhavyayoḥ naddhavyānām
Locativenaddhavye naddhavyayoḥ naddhavyeṣu

Compound naddhavya -

Adverb -naddhavyam -naddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria