Declension table of ?nadat

Deva

MasculineSingularDualPlural
Nominativenadan nadantau nadantaḥ
Vocativenadan nadantau nadantaḥ
Accusativenadantam nadantau nadataḥ
Instrumentalnadatā nadadbhyām nadadbhiḥ
Dativenadate nadadbhyām nadadbhyaḥ
Ablativenadataḥ nadadbhyām nadadbhyaḥ
Genitivenadataḥ nadatoḥ nadatām
Locativenadati nadatoḥ nadatsu

Compound nadat -

Adverb -nadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria