Declension table of ?nadanumat

Deva

MasculineSingularDualPlural
Nominativenadanumān nadanumantau nadanumantaḥ
Vocativenadanuman nadanumantau nadanumantaḥ
Accusativenadanumantam nadanumantau nadanumataḥ
Instrumentalnadanumatā nadanumadbhyām nadanumadbhiḥ
Dativenadanumate nadanumadbhyām nadanumadbhyaḥ
Ablativenadanumataḥ nadanumadbhyām nadanumadbhyaḥ
Genitivenadanumataḥ nadanumatoḥ nadanumatām
Locativenadanumati nadanumatoḥ nadanumatsu

Compound nadanumat -

Adverb -nadanumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria