Declension table of ?nadabhartṛ

Deva

MasculineSingularDualPlural
Nominativenadabhartā nadabhartārau nadabhartāraḥ
Vocativenadabhartaḥ nadabhartārau nadabhartāraḥ
Accusativenadabhartāram nadabhartārau nadabhartṝn
Instrumentalnadabhartrā nadabhartṛbhyām nadabhartṛbhiḥ
Dativenadabhartre nadabhartṛbhyām nadabhartṛbhyaḥ
Ablativenadabhartuḥ nadabhartṛbhyām nadabhartṛbhyaḥ
Genitivenadabhartuḥ nadabhartroḥ nadabhartṝṇām
Locativenadabhartari nadabhartroḥ nadabhartṛṣu

Compound nadabhartṛ -

Adverb -nadabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria