Declension table of nada

Deva

MasculineSingularDualPlural
Nominativenadaḥ nadau nadāḥ
Vocativenada nadau nadāḥ
Accusativenadam nadau nadān
Instrumentalnadena nadābhyām nadaiḥ nadebhiḥ
Dativenadāya nadābhyām nadebhyaḥ
Ablativenadāt nadābhyām nadebhyaḥ
Genitivenadasya nadayoḥ nadānām
Locativenade nadayoḥ nadeṣu

Compound nada -

Adverb -nadam -nadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria