Declension table of ?nadṛśyatva

Deva

NeuterSingularDualPlural
Nominativenadṛśyatvam nadṛśyatve nadṛśyatvāni
Vocativenadṛśyatva nadṛśyatve nadṛśyatvāni
Accusativenadṛśyatvam nadṛśyatve nadṛśyatvāni
Instrumentalnadṛśyatvena nadṛśyatvābhyām nadṛśyatvaiḥ
Dativenadṛśyatvāya nadṛśyatvābhyām nadṛśyatvebhyaḥ
Ablativenadṛśyatvāt nadṛśyatvābhyām nadṛśyatvebhyaḥ
Genitivenadṛśyatvasya nadṛśyatvayoḥ nadṛśyatvānām
Locativenadṛśyatve nadṛśyatvayoḥ nadṛśyatveṣu

Compound nadṛśyatva -

Adverb -nadṛśyatvam -nadṛśyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria