Declension table of ?nacārthavāda

Deva

MasculineSingularDualPlural
Nominativenacārthavādaḥ nacārthavādau nacārthavādāḥ
Vocativenacārthavāda nacārthavādau nacārthavādāḥ
Accusativenacārthavādam nacārthavādau nacārthavādān
Instrumentalnacārthavādena nacārthavādābhyām nacārthavādaiḥ nacārthavādebhiḥ
Dativenacārthavādāya nacārthavādābhyām nacārthavādebhyaḥ
Ablativenacārthavādāt nacārthavādābhyām nacārthavādebhyaḥ
Genitivenacārthavādasya nacārthavādayoḥ nacārthavādānām
Locativenacārthavāde nacārthavādayoḥ nacārthavādeṣu

Compound nacārthavāda -

Adverb -nacārthavādam -nacārthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria