Declension table of ?nabhyastha

Deva

NeuterSingularDualPlural
Nominativenabhyastham nabhyasthe nabhyasthāni
Vocativenabhyastha nabhyasthe nabhyasthāni
Accusativenabhyastham nabhyasthe nabhyasthāni
Instrumentalnabhyasthena nabhyasthābhyām nabhyasthaiḥ
Dativenabhyasthāya nabhyasthābhyām nabhyasthebhyaḥ
Ablativenabhyasthāt nabhyasthābhyām nabhyasthebhyaḥ
Genitivenabhyasthasya nabhyasthayoḥ nabhyasthānām
Locativenabhyasthe nabhyasthayoḥ nabhyastheṣu

Compound nabhyastha -

Adverb -nabhyastham -nabhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria