Declension table of ?nabhya

Deva

NeuterSingularDualPlural
Nominativenabhyam nabhye nabhyāni
Vocativenabhya nabhye nabhyāni
Accusativenabhyam nabhye nabhyāni
Instrumentalnabhyena nabhyābhyām nabhyaiḥ
Dativenabhyāya nabhyābhyām nabhyebhyaḥ
Ablativenabhyāt nabhyābhyām nabhyebhyaḥ
Genitivenabhyasya nabhyayoḥ nabhyānām
Locativenabhye nabhyayoḥ nabhyeṣu

Compound nabhya -

Adverb -nabhyam -nabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria