Declension table of ?nabhonadī

Deva

FeminineSingularDualPlural
Nominativenabhonadī nabhonadyau nabhonadyaḥ
Vocativenabhonadi nabhonadyau nabhonadyaḥ
Accusativenabhonadīm nabhonadyau nabhonadīḥ
Instrumentalnabhonadyā nabhonadībhyām nabhonadībhiḥ
Dativenabhonadyai nabhonadībhyām nabhonadībhyaḥ
Ablativenabhonadyāḥ nabhonadībhyām nabhonadībhyaḥ
Genitivenabhonadyāḥ nabhonadyoḥ nabhonadīnām
Locativenabhonadyām nabhonadyoḥ nabhonadīṣu

Compound nabhonadi - nabhonadī -

Adverb -nabhonadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria