Declension table of ?nabhonabhasyatva

Deva

NeuterSingularDualPlural
Nominativenabhonabhasyatvam nabhonabhasyatve nabhonabhasyatvāni
Vocativenabhonabhasyatva nabhonabhasyatve nabhonabhasyatvāni
Accusativenabhonabhasyatvam nabhonabhasyatve nabhonabhasyatvāni
Instrumentalnabhonabhasyatvena nabhonabhasyatvābhyām nabhonabhasyatvaiḥ
Dativenabhonabhasyatvāya nabhonabhasyatvābhyām nabhonabhasyatvebhyaḥ
Ablativenabhonabhasyatvāt nabhonabhasyatvābhyām nabhonabhasyatvebhyaḥ
Genitivenabhonabhasyatvasya nabhonabhasyatvayoḥ nabhonabhasyatvānām
Locativenabhonabhasyatve nabhonabhasyatvayoḥ nabhonabhasyatveṣu

Compound nabhonabhasyatva -

Adverb -nabhonabhasyatvam -nabhonabhasyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria