Declension table of ?nabhomadhya

Deva

NeuterSingularDualPlural
Nominativenabhomadhyam nabhomadhye nabhomadhyāni
Vocativenabhomadhya nabhomadhye nabhomadhyāni
Accusativenabhomadhyam nabhomadhye nabhomadhyāni
Instrumentalnabhomadhyena nabhomadhyābhyām nabhomadhyaiḥ
Dativenabhomadhyāya nabhomadhyābhyām nabhomadhyebhyaḥ
Ablativenabhomadhyāt nabhomadhyābhyām nabhomadhyebhyaḥ
Genitivenabhomadhyasya nabhomadhyayoḥ nabhomadhyānām
Locativenabhomadhye nabhomadhyayoḥ nabhomadhyeṣu

Compound nabhomadhya -

Adverb -nabhomadhyam -nabhomadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria