Declension table of ?nabhomaṇi

Deva

MasculineSingularDualPlural
Nominativenabhomaṇiḥ nabhomaṇī nabhomaṇayaḥ
Vocativenabhomaṇe nabhomaṇī nabhomaṇayaḥ
Accusativenabhomaṇim nabhomaṇī nabhomaṇīn
Instrumentalnabhomaṇinā nabhomaṇibhyām nabhomaṇibhiḥ
Dativenabhomaṇaye nabhomaṇibhyām nabhomaṇibhyaḥ
Ablativenabhomaṇeḥ nabhomaṇibhyām nabhomaṇibhyaḥ
Genitivenabhomaṇeḥ nabhomaṇyoḥ nabhomaṇīnām
Locativenabhomaṇau nabhomaṇyoḥ nabhomaṇiṣu

Compound nabhomaṇi -

Adverb -nabhomaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria