Declension table of ?nabhomaṇḍaladīpa

Deva

MasculineSingularDualPlural
Nominativenabhomaṇḍaladīpaḥ nabhomaṇḍaladīpau nabhomaṇḍaladīpāḥ
Vocativenabhomaṇḍaladīpa nabhomaṇḍaladīpau nabhomaṇḍaladīpāḥ
Accusativenabhomaṇḍaladīpam nabhomaṇḍaladīpau nabhomaṇḍaladīpān
Instrumentalnabhomaṇḍaladīpena nabhomaṇḍaladīpābhyām nabhomaṇḍaladīpaiḥ nabhomaṇḍaladīpebhiḥ
Dativenabhomaṇḍaladīpāya nabhomaṇḍaladīpābhyām nabhomaṇḍaladīpebhyaḥ
Ablativenabhomaṇḍaladīpāt nabhomaṇḍaladīpābhyām nabhomaṇḍaladīpebhyaḥ
Genitivenabhomaṇḍaladīpasya nabhomaṇḍaladīpayoḥ nabhomaṇḍaladīpānām
Locativenabhomaṇḍaladīpe nabhomaṇḍaladīpayoḥ nabhomaṇḍaladīpeṣu

Compound nabhomaṇḍaladīpa -

Adverb -nabhomaṇḍaladīpam -nabhomaṇḍaladīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria